ParasmaniDham Rahua Sangram | Official website of Parasmaninath Temple
  • Home
  • AboutUs
    • HIstory
    • About ParasmaniDham
  • Gallery
    • Images
  • Event
  • HowTovisit
  • Blogs
  • ContactUs
  • Home
  • AboutUs
    • HIstory
    • About ParasmaniDham
  • Gallery
    • Images
  • Event
  • HowTovisit
  • Blogs
  • ContactUs

GREETINGS ON AUSPICIOUS DAY OF Guru Purnima

9/7/2017

Comments

 

ParasmaniDham Rahua-Sangram (Parasmani Foundation) wishes you happy and prosperous Guru Purnima
समस्त देशवासियों को श्री गुरु पूर्णिमा के पावन अवसर पर हार्दिक शुभकामनाएं ।

Guru Poornima is the day in which one's Guru or spiritual preceptor is adored with devotion. The Guru stotram says that the Guru is Brahma, Vishnu and Maheshwara. The Guru is the link taking the Jivatman towards the Paramatman. Guru Poornima is also known as Vyasa Poornima, the day in which the great sage Vyasa is worshipped. Sage Vyasa classified the Vedas and made them more accessible to humankind. Guru Poornima falls on Aasaddha Poornima. 
ध्यानमूलं गुरुर्मूर्तिः
पूजामूलं गुरुर्पदम् ।
मन्त्रमूलं गुरुर्वाक्यं
मोक्षमूलं गुरूर्कृपा ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
गुरुवरायेति समर्पयामि ॥
ॐ नमः शिवाय गुरवे
सच्चिदानन्द मूर्तये ।
निष्प्रपञ्चाय शान्ताय
निरालम्बाय तेजसे ॥
​ॐ गुरुदेवाय विद्महे
परब्रह्माय धीमहि ।
तन्नो गुरुः प्रचोदयात् ॥
ParasmaniDham Guru Purnima 2017
ParasmaniDham Guru Purnima 2017
श्री गुरुस्तोत्रम्: गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः
---------------------------------------------------------
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥१॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥२॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशालाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥
स्थावरं जङ्गमं व्याप्तं येन कृत्स्नं चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥४॥
चिद्रूपेण परिव्याप्तं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥५॥
सर्वश्रुतिशिरोरत्नसमुद्भासितमूर्तये ।
वेदान्ताम्बूजसूर्याय तस्मै श्रीगुरवे नमः ॥६॥
चैतन्यः शाश्वतः शान्तो व्योमातीतोनिरञ्जनः ।
बिन्दूनादकलातीतस्तस्मै श्रीगुरवे नमः ॥७॥
ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥८॥
अनेकजन्मसम्प्राप्तकर्मेन्धनविदाहिने ।
आत्मञ्जानाग्निदानेन तस्मै श्रीगुरवे नमः ॥९॥
शोषणं भवसिन्धोश्च प्रापणं सारसम्पदः ।
यस्य पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥१०॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥११॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥१२॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥१३॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुंतं नमामि ॥१४॥

Comments
    Picture

    Parasmani Foundation

    सत्य़ कर्म धर्म त्य़ागक प्रतिक ।
    घूरि घूरि ताकऽ मिथिलाक अतीत ।।
    झुकि झुकि करऽ भूत भविष्य़ प्रणाम ।

    लक्ष्मीनाथक सिद्ध स्थली ई थिक पारसमणि धाम ।।

    Archives

    December 2017
    July 2017
    April 2017
    March 2017

    Categories

    All
    Events
    Guru Purnima
    Hindu Festivals
    Hindu Temple
    Parasmanidham
    Parasmaninath Temple
    Rama Navami
    Saraswati Puja
    Saraswati Puja 2018
    Vyasa Purnima

    RSS Feed

      Get Updates

      abc@xyz.com
    Subscribe our Blog
    View my profile on LinkedIn
Powered by Create your own unique website with customizable templates.